B 332-33 Bījagaṇita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/33
Title: Bījagaṇita
Dimensions: 24 x 11 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/598
Remarks:
Reel No. B 332-33 Inventory No. 12146
Title Bījagaṇitabālabodhinī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, misplaced
Size 24.0 x 11.0 cm
Folios 87
Lines per Folio 13
Foliation figures in upper left-hand margin on the verso and word rāmaḥ is situated on the lower right-hand margin on the verso
Illustrations 4 on exp. 93
Place of Deposit NAK
Accession No. 5/598
Manuscript Features
Available folios fols. 1r–50r, fol. 60 is misfoliated twice and on the fols. 69–88 is misplaced verso in to the recto side
Excerpts
Beginning
-na dṛḍhe taṣṭaratyatra (!) dṛḍhabhājyahārāveva guṇalarbdhyes (!) takṣaṇo (!) bhavatas tathaiva viṣamalabdhipakṣe vadyegu‥ ‥ sīte sva takṣaṇābhyāṃ(2) śuddhe satyau guṇalabdhī bhavetām iti bhāvaḥ || idānīṃ pūrvokta kuṭṭaka karaṇībhūtakṣepahārabhājyānāṃ madhye caikatamasyāpavartta(3)nasaṃbhave sati viśeṣam āha bhavati kuṭtavidher iti athavā yutibhājyayoḥ samapavartitayoḥ saṃto (!) kuṭṭakavidheḥ sa(4)kāśād guṇo bhavati (fol. 1r1–4)
«Sub-colophon:»
iti śrīmoṭhacā(5)turvidhīmiśralakṣmīnārāyaṇatmaja (!)miśrakṛpārāmadaivajñaviracite vījodāharaṇe bālabodhinyām anekavarṇasaṃvaṃdhi (6) madhyamāharaṇaṃ samāptam || ❁ | (exp. 90b:4–6)
End
uttaramukhagṛhe kuṃbhalagne praveśe tad rāśistha (5) eva sūrya paramaśubho bhavati ○ ataḥ sūryodayasamaye praveśaḥ śubhaḥ sūryaś ca lagnastho bhavati ○ (6) evaṃ tattllagnataḥ svādyantalagnayor vāmo ravir jñeyāḥ ○ evaṃ sarvarkṣas the sūrye sarvagṛheṣu sarvalagne(7)ṣu praveśe yathāyathaṃ ūhyam (exp. 92:4–7)
Microfilm Details
Reel No. B 332/33
Date of Filming 01-08-1972
Exposures 94
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 25-01-2006
Bibliography