B 332-33 Bījagaṇita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/33
Title: Bījagaṇita
Dimensions: 24 x 11 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/598
Remarks:


Reel No. B 332-33 Inventory No. 12146

Title Bījagaṇitabālabodhinī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, misplaced

Size 24.0 x 11.0 cm

Folios 87

Lines per Folio 13

Foliation figures in upper left-hand margin on the verso and word rāmaḥ is situated on the lower right-hand margin on the verso

Illustrations 4 on exp. 93

Place of Deposit NAK

Accession No. 5/598

Manuscript Features

Available folios fols. 1r–50r, fol. 60 is misfoliated twice and on the fols. 69–88 is misplaced verso in to the recto side

Excerpts

Beginning

-na dṛḍhe taṣṭaratyatra (!) dṛḍhabhājyahārāveva guṇalarbdhyes (!) takṣaṇo (!) bhavatas tathaiva viṣamalabdhipakṣe vadyegu‥ ‥ sīte sva takṣaṇābhyāṃ(2) śuddhe satyau guṇalabdhī bhavetām iti bhāvaḥ || idānīṃ pūrvokta kuṭṭaka karaṇībhūtakṣepahārabhājyānāṃ madhye caikatamasyāpavartta(3)nasaṃbhave sati viśeṣam āha bhavati kuṭtavidher iti athavā yutibhājyayoḥ samapavartitayoḥ saṃto (!) kuṭṭakavidheḥ sa(4)kāśād guṇo bhavati (fol. 1r1–4)

«Sub-colophon:»

iti śrīmoṭhacā(5)turvidhīmiśralakṣmīnārāyaṇatmaja (!)miśrakṛpārāmadaivajñaviracite vījodāharaṇe bālabodhinyām anekavarṇasaṃvaṃdhi (6) madhyamāharaṇaṃ samāptam || ❁ | (exp. 90b:4–6)

End

uttaramukhagṛhe kuṃbhalagne praveśe tad rāśistha (5) eva sūrya paramaśubho bhavati ○ ataḥ sūryodayasamaye praveśaḥ śubhaḥ sūryaś ca lagnastho bhavati ○ (6) evaṃ tattllagnataḥ svādyantalagnayor vāmo ravir jñeyāḥ ○ evaṃ sarvarkṣas the sūrye sarvagṛheṣu sarvalagne(7)ṣu praveśe yathāyathaṃ ūhyam (exp. 92:4–7)

Microfilm Details

Reel No. B 332/33

Date of Filming 01-08-1972

Exposures 94

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 25-01-2006

Bibliography